भोजनं मनुष्यस्याधारभूतावश्यकता वर्तते। अन्नेन मनुष्यस्य जीवनं सम्भवमस्ति, सम्पूर्णचराचरजगतस्याधारः अन्नमेवास्ति, मनुष्यस्य प्राणाः अन्नादेव प्रभवन्ति, इत्यत्र नास्ति संशयः 1। भोजनेनैव मनुष्यस्य शरीरं संवर्धते, जीवनस्य नौका चाग्रे ... और पढ़ें
वास्तुवास्तु परामर्शवास्तु पुरुष एवं दिशाएंवास्तु दोष निवारणवास्तु के सुझावभविष्यवाणी तकनीक