वास्तुशास्त्रान्तर्गत पाकशालाविधानम्

वास्तुशास्त्रान्तर्गत पाकशालाविधानम्  

अंशिका
व्यूस : 3497 | अकतूबर 2016

पाकशाला भवनस्य षोडशकक्षेषु एकमभिन्नमघ्गं वर्तते। यां विहाय मनुष्यजीवनस्य गतिः अवरु(ा भविष्यति। पाकशालायां निर्मितभोजनं शारीरिकं मानसिक×च स्वास्थ्यं रक्षति। आयुर्वेदस्य भावप्रकाशग्रन्थे मनुष्यस्य चतुर्विध्स्वाभाविकेच्छाणां वर्णनं प्राप्यते, तत्रा बुभुक्षा मनुष्यस्य प्रथमस्वभाविकेच्छा आचार्येण कथिता।

2 ध्र्मार्थकाममोक्षचतुर्विध्पुरुषार्थप्राप्तिः मनुष्यस्य जीवनस्य लक्ष्यं वर्तते, उत्तमस्वास्थ्य×च पुरुषार्थचतुष्टयप्राप्तौ साहाÕयं करोति, उत्तमस्वास्थ्यमिद×च पाकशालायां निर्मितशु(शत्तिफर्वकभोजनेनैव प्राप्तुं शक्यते। अत एव यस्मिन् कस्मिन् अपि गृहस्थौ पाकशालायाः महत्त्वमतीवाध्किं वर्तते। पाकशालायाः भवनस्य उचितस्थाने आयोजनमुपरोत्तफोत्तमस्वास् थ्यादिपफलं प्राप्तुमपरिहार्यं वर्तते। अंशिका 1 वास्तुशास्त्रो विद्वद्भिः आग्नेयां विदिशि पाकशालायाः निर्देशः कृतः।

3 आग्नेयकोणस्य पतिः अग्निदेवता वर्तते, अत एव पाकशाला निर्माणार्थमिदं स्थानं सर्वाेत्तमं वर्तते। यदि कारणवशात् आग्नेयकोणे पाकशालानिर्माणं सम्भवं न भवेत्, तु पूर्वस्यां निर्माणमिदं शक्यते। किन्तु अन्यकोणेषु पाकशालानिर्माणं न कर्तव्यम्, यतोहि ऐशान्यां निर्माणात् ऽाद्यवस्तूनामपव्ययः, वायव्यां नै)त्यां च पाकशालानिर्माणात् हानिः, चिन्ता, अग्निदुर्घटनादीनां भयं भवति।

4 भोजननिर्माणकाले अग्नितत्त्वस्य प्रचुरमात्रायां प्रयोगो भवति, अत एव अग्नितत्त्वयुत्तफकोणे एव पाकशालानिर्माणं प्रशस्यते। एतस्माद् भिन्नकोणे पाकशालानिर्माणात् हृदयरोगः उदरोगश्च भवितुमर्हति, यतोहि तेषु कोणेषु अग्निदेवस्य निवासाभावात् भोजनं दूषितमपक्व×च भविष्यति, येन स्वास्थ्यस्य हानिः भवितुमर्हति। पाकशालायाः उत्तमस्थाने निर्माणात् काष्ठानां ऽाद्यपदार्थाणा×च रक्षणं भवति, इतो{पि भोजनं स्वादिष्टं स्वास्थ्यवधर््क×चापि भवति। पाकशालायां सर्वथा शु(ान्नस्यैव पाचनं कर्तव्यं यतोहि आहारेण मनुष्याणां शरीरस्य निर्माणं भवति, आहारस्य शरीरे एव नापितु मनसि अपि विशिष्टं प्रभावं जायते। उत्तफ×च- फ्यथा ऽाद्यते{न्नं तथा सम्पद्यते मनः। यथा पीयते वारि तथा निगद्यते वचः।।य्

5 आग्नेयकोणे एव पाकगृहं वास्तुशास्त्राज्ञैः अभिमतम्। आग्नेयकोणस्याध्पितिः अग्निदेवः, यः ब्रह्माण्डे तेजसः प्रत्यक्षस्वरूपो वर्तते, 1. शोधछात्रा, ज्योतिषविभाग, श्री.ला.ब.शा.रासंस्कृत विद्यापीठ, नई दिल्ली-16

2. शरीरे जायते नित्यं वा×छा नृणां चतुर्विध। बुबुक्षा च पिपासा च सुषुप्सा च रतिस्पृहा ।। भा. प्रकाशः, पूर्वखण्ड, प्रकरण-5, श्लो.-108

3. .....आग्नेयां स्यान्महानसम्। बृ.मा., पृ.-30, श्लो-150

4. भा. वा. प. पा. - पृ.-11

5. वा.शा.वि., पृ.-158 अग्नौ तेज-प्रकाश-दाहकत्वशक्तिः प्राचुर्येण निहिता

6 तस्मात् अग्निदेवस्याध्किारक्षेत्रामेव भोजनपाचयितुमुत्कृष्टस्थलम्। दिशाजन्यशु(िवशेन खाद्यपदार्थमपि शु(यति। शु(भोजनेन च गृहसदस्यानां सत्त्वशु(िः जायते, यथोक्तम्- ‘आहारशु(ौ सत्त्वशु(िः सत्त्वशु(ौ ध्ु्रवास्मृतिः।’

7 तस्मादाग्नेयकोणस्थपाकशालायां निर्मितगुणयुक्त भोज्यपदार्थादीनां भक्षणेन एव व्यक्तेः व्यक्तित्व-शौर्य-बल-बु(ीत्यादीनां विकासः सम्भवति।

8 वस्तुतः अग्निः शुक्रग्रहश्च द्वयमिदं ऊर्जा, आनन्द, तेजः, वैभस्य च सूचकाः सन्ति। अग्निः ऊर्जा, तेजः, क्षमता, ऊष्मा, प्रकाश, शत्तिफः, बलादीनां कारको भवति, एतैरेव मनुष्यस्य जीवनमानन्दमय×च भवितुमर्हति। शुक्रश्च जलीयतत्वस्य ;भोजनस्य स्वादस्यद्ध, सुगन्ध्स्य, स्वास्थ्यस्य, ऊर्जायाश्च कारको भवति, एतेषां सर्वविध् गुणानां समावेशो आग्नेयकोणे भवति। एतस्माद् कारणात् आग्नेयकोणे पाकशालानिर्माणमुचितं वर्तते। तत्रापि पाकशालायाः आन्तरिकव्यवस्था निम्नोत्तफप्रकारेण कर्तव्या यथा- ƒ पाकशालायां चुल्लीस्थापनमाग्नेयकोणे भित्तितः कि×िचदन्तराले कर्तव्यम्। ƒ पाकशालायाः द्वारात् समक्षे चुल्लीं कदापि न स्थापयेत्, एतेन नकारात्मकोर्जायाः प्रभावेण भोजनस्य गुणवत्तायां हानिर्भवति। ƒ चुल्लीस्थापनमाग्नेयकोणे एवं कर्तव्यम्, येन भोजननिर्माणकर्ता पूर्वाभिमुऽो भवेत्, अनेन पाचकस्य पाचिकायाः वा आत्मबलं वधर््ते, पाककलायाः ज्ञान×च अभिवधर््ते। अत एव पूर्वाभिमुऽो भूत्वैव भोजनं पाचयेत्।

ƒ पाकशालायां भोजनस्य पाचनकाले धूम्रस्योत्पत्तिर्भवति, यस्य निकासः सुचारुरूपेण कर्तव्यम्, एतदर्थ×च पूर्वस्यां दक्षिणस्या×च वातायनस्य व्यवस्था पाकशालाप्रकोष्ठस्य निर्माणावसरे अपरिहार्या। ƒ भोजननिर्माणावसरे वातायनस्य उद्घाटनं अवश्यं कुर्यात्, येन ध्ूम्रस्य बहिः निकासः सरलतया भवेत्, एतदर्थमाध्ुनिके युगे{स्मिन् जनाः ध्ूम्रं शीघ्रमेव बहिः निष्काशयितुं वातायने व्यजनं स्थापयन्ति। ƒ पूर्वाभिमुऽो भूत्वा भोजनस्य पाचनं यदि शक्यं न भवेत्, तर्हि पश्चिमाभिमुऽो भूत्वापि पाचनं शक्यते। किन्तु पूर्वाभिमुऽं तु सर्वाेत्तमं वर्तते। ƒ पूर्वपश्चिमयोरतिरित्तफदिशाविदिशायां भोजनस्य पाकः सर्वथा त्याज्यः कथितः, एतादृशेण भोजनेन गृहसदस्याणां स्वास्थ्यहानिर्भवति। तथा चार्थिकाभावेन भोजने त्राुटिः, रोगस्योत्पत्तिः, आकस्मिकदुर्घटना, अग्निभयादिक×च जायते। ƒ पाकशालायामुपयोगी सर्वविध्विद्युतोपकरणानि आग्नेयकोणे स्थापयेत्। ƒ पाकशालायां भित्तिषु पीतः, आकाशवर्णः अथवा अन्यः कश्चित् तीव्रवर्णः प्रयोत्तफव्यः। ƒ

पाकशालायां प्रकाशस्य व्यवस्था पूर्वस्यां, दक्षिणस्यां, आग्नेयकोणे वा कर्तव्या। ƒ पाकशालायाः वातायनानि समसंख्यायामेव कर्तव्यानि। ƒ पाकशाला स्नानागारेण अथवा शौचालयेण सह न निर्मेया, एतस्याः द्वारश्च एतयोः समक्षे चापि न भवेत्, यतोहि एतेन पाकशालायाः वातावरणमशु(ं भवति। ƒ पाकशालायाः द्वारं कस्मिन् अपि कोणे न निर्मेयम्। ƒ पाकशालायां सूर्यस्य प्रकाशः आपतति चेत् अतिवोत्तमं भविष्यति। ƒ पाकशालायां केचन् जनाः अद्यत्वे देवस्थानस्य निर्माणं कारयन्ति, किन्तु निर्माणमिदमनुचितमेव भवति। ƒ सोपानानामध्ः अपि कदापि पाकशालानिर्माणं न कारणीयम्, यतोहि अनेन अग्निदाहस्य सम्भावना वधर््ते।

ƒ पाकशालायां शु(तायाः पवित्रातायाश्च सर्वदा ध्यानं भवेत्, अद्यत्वे बहव्यः जनाः पादत्राणेनैव पाकशालायां प्रविशन्ति, येन पाकशालायाः पवित्रातायां बाध जायते, तथा अनेकविध्हानिकारकजीवाः अन्तः प्रविशन्ति। ƒ पाकशालायां स्थितजलभण्डारेण कूपादिभिः परिवारे क्लेशः वधर््ते। 6. ). वे., 04/02/19 7. छा. प., 06/26/02 8. ना. म. अ. पु. वा. वि, अ. -3, पृ.-110 एवं प्रकारेण वास्तुसि(ान्तसम्मतभवनेषु गृहपतिना आदर्शपाकशालायाः निर्माणं कर्तव्यम्। यत्रा यथाशक्यं वास्तुसि(ान्तानां पालनं भवेत्। वस्तुतः पाकशाला यस्मिन् कस्मिन् अपि गृहे फ्पावरहाउसय्तुल्यं कार्यं करोति। अत एव एतस्य महत्त्वं कियदध्किमिति सर्वे सहजरूपेणावगन्तुं शक्नुवन्ति। येषां गृहे पाकशालायां दोषाः भवन्ति, तेषां स्वास्थ्यं कदापि उत्त्तमं भवितुं नार्हति, अथवा अद्यत्वे महानगरेषु ये जनाः गृहस्य पाकशालायाः पक्वान्नं तिरस्कृत्य बहिः भोजनं कर्तुमध्किं महत्त्वं यच्छन्ति, तेषां स्वास्थ्यं चिरं न तिष्ठति।

अत एव ध्ीमतैः मनुष्यैः शास्त्रोत्तफरीत्या एव पाकशालायाः निर्माणं कर्तव्यम्, तथा च तस्यामुपरोत्तफविधनेन आवश्यकवस्तूनां समायोजनं करणीयम्। प्राचीनकाले पाकशालायां सीमितवस्तूनि भवन्ति स्म, किन्तु आध्ुनिके युगे{स्मिन् मनुष्येण विविध् वस्तूनामुपकरणाना×चाविष्कारः कृतः, येषामवस्थितिः प्राचीनकाले नासीत्। अत एवोपरोत्तफविध्निा पाकशालायां वस्तूनामुपकरणाना×च गुणध्र्मानुरुपमुपयुत्तफदिशायां विदिशायां वा निवेशः कर्तव्यः।

सन्दर्भग्रन्थसूची भावप्रकाशः ;प्रथम-भागःद्ध श्रीमद्भावमिश्रप्रणीत, व्याख्याकारः- श्री ब्रह्मशंकर मिश्र, चैखम्बा संस्कृत भवन वाराणसी, संस्करण, संवत् -2069 बृहद्वास्तुमाला डाॅ. ब्रह्मानन्दत्रिपाठी, चैखम्बा सुरभारती प्रकाशन, वाराणसी, संस्करण - 2003 भारतीय वास्तुशास्त्रा परिचय-पाठ्क्रम सम्पा. प्रो. वेम्पटि कुटुम्बशास्त्राी, राष्ट्रीय- संस्कृत-संस्थानम्, नवदेहली-58, प्रथम संस्करण-2007 वास्तुशास्त्राविमर्श डाॅ. चन्द्रमोहन झा, चैखम्बा विद्याभवन वाराणसी, प्रथम संस्करण - 2007 )ग्वेदः पं. रामगोविन्दत्रिवेदी, चैखम्बाविद्याभवनम्, वाराणसी, संस्करण - 1991 छान्दोग्योपनिषद् उमेशानन्दशास्त्राी ;सं-द्ध कैलाश आश्रम, )षिकेश, 1983 जवाहर नगर, दिल्ली-07, प्रथम संस्करण- 2010 नारदमत्स्याग्निपुराणेषु वास्तुतत्त्वविवेचनम् 9. वा.शा.वि., पृ.-158



Ask a Question?

Some problems are too personal to share via a written consultation! No matter what kind of predicament it is that you face, the Talk to an Astrologer service at Future Point aims to get you out of all your misery at once.

SHARE YOUR PROBLEM, GET SOLUTIONS

  • Health

  • Family

  • Marriage

  • Career

  • Finance

  • Business


.